Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- चित् सैधांतिकंमन्या यतीनामिव गृहस्थानां पानकाकारषट्कमुच्चारापयंति तच्चातीवायुक्तं, छानाम | टीका | संमतत्वात्, न हि गृहस्था धर्मोपहासन्नीताः सचित्तवर्जका अप्येकाशनादिप्रत्याख्याने कृते खजूं।
| रादिपानं वा तिलतंमुलादिधावनं वा अवश्रावणकांजिकादि वा पिबंति, किं तर्हष्णोदकमेव वा विभीतकादिरसन्नावितोदकमेव वा, तच्च पानकाकारोचारणमंतरेणापि कल्पत एव, एतच्च प्रागेव द. र्शितमिति. अथ न कल्पते तर्हि दिवसचरिमप्रत्याख्यानेऽपि पानकाकारोचारणप्रसंगः, तत्रापि हि विधाहारत्वेन त्रिधाहारत्वेन वा कृते पानकस्य पीयमानत्वात. नन्विदं रात्रिप्रत्याख्यानं दिवसचरिमन्नाग एव क्रियमाणत्वात् रात्रिभोजननिषेधकत्वाच रात्रौ च खजूरादिपानकानि धर्मविरुत्वेन जैनानामवेयान्येवेति कथं पानकाकारोच्चारणमस्य ? यमुक्तं-ज पुणो कुण पोरिसि पुरिमेगा. सण घनत्तठे तिविहे थाहारे पाणगमुद्दिसि लेवाडेणखेवमाश्यं गुणश्यागाराणं छकं, तब य सुत्तं मं नणियमिति. अथ शुद्धोदकपानार्थ त्रिधाहारमित्यादि पदमुच्चार्यत एव, अन्यथा संमुग्ध वाक्यत्वादेकस्याप्याहारस्याभदाणं सर्वेषामपि भदणं प्रसजेत्. एवं तर्हि सिद्धं पानकाकारोचारणम तरेणापि शुशोदकपानं, तथा च यथा दिवसचरिमप्रत्याख्यानेऽनुच्चारितेष्वपि पानकाकारेषु रात्री
Loading... Page Navigation 1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126