Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 88
________________ संदेह - ॥ मूलम् ॥ — गोहूमच गजवेहिं । मुग्गेहिं सत्तएहिं बाती || घुग्घुरिया वेदिमिया | इटीका | डुरियाहिं न तं कुता ॥ १०५ ॥ व्याख्या - गोहूम० गोधूमचनकयवाः प्रसिद्धाः, तैर्प्रष्टैर्वह्नितप्त - जैनकभाजनस्थवानुकाकृतपाकैः, उपलक्षणान्मुगादिभिरपि सत्तुनिः संधानचूर्णैः, उपलक्षणान्मु८६ प्रादिचूर्णैश्च, बासीति तक्रेण तक्रं हि सिद्धांते पानकाहारः, उपलक्षणादीक्षुरसकांजिका श्रावपादिपानकैः, तथा घुग्घुरिकावेष्टमिकेडरिकाभिः प्रसिद्यानिः, डरिकाचूं रिकादीनामुपलक्षणं, तत एनिर्डव्यैररूपनिर्जराहेतुत्वेन वृद्धासम्मतैस्तदाचाम्लं न कुर्यादित्यर्थः ॥ १०५ ॥ इत्युक्तान्या चाम्लप्रायोग्याणि द्रव्याणि, एवं तर्हि नियमितद्रव्यद्ययस्याचाम्लं कर्तुः कथं मुखशुद्धिरित्यतः प्राह॥ मूलम् ॥ — जो पुण सिलिया विणा । मुहसुद्धिं का मित्र समो | सो करुयकसायरसं । सिलियं गिन्हश् न से भंगो ॥ १०६ ॥ व्याख्या - जो पु० यः पुनर्विवदंतः शलाकया दंतशोधनकेन विना मुखशुद्धिं दंततः प्रविष्टसिक्थापनयनं कर्तुं यत्र याचाम्ले मकारोऽलाद णिकः, समर्थः, स कटुकषायरसां निंत्रविजीतकादेः शलाकां गृह्णाति, न नैव से तस्य भंगो, न द्रव्यनियमातिक्रमदोष इति कटुकषायादिद्रव्याणि ह्यनिष्टत्वेनानादारः यमुक्तं — निंबाई छल्ली । प

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126