Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 87
________________ सदेह माम्लयोरेकतरेणाचाम्लं कुर्युस्तदावश्यमेव द्रव्यनियमनंगः, तेषां शुष्ट्यर्थ तृतीयस्यापि जलरूपस्य द्रटीका व्यस्य ग्रहणभावात् , तस्माद्यथा सचित्तवर्जकत्वात्तेषां स्वार्थमन्नपाको न विरुधस्तथा जलस्य प्रासु| कीकरणमपि, तथा च ते तत्र प्रासुकमेवैकं जलं पिबंति, न सौवीरादिकं, जलवद्यथातथापि तत्या OU | नस्य लोकविरुष्त्वात् , अत एवामी प्रत्याख्यानं कुर्वतः पानकाकारान्नोचरंति, वृधाननुमतत्वात् नि ष्फलत्वाच. यादृशं हि जलं वृधपरंपरागतं सचित्तवर्जकत्वात्ते पिवंति तादृशं पानकाकारोचारणमंतरेणापि कल्प्यत एव, यमुक्तं प्रत्याख्यानचूर्णी-पाणं सोवीरजवो-दगा चित्तं सुराश्यं चेव ।। आनका सबो । संगरकश्नीराश्नीरं च ॥ १॥ खज्जूरदकदामिम-चिंचापाणा तकमिख्खुरसो ॥ गुडखमानीरं । आयामुस्सेश्माश्यं ॥२॥ पाणगागारेहिं । कएहिं एयाई हुंति कप्पा. इं॥ इहरा न हुंति कप्पा । मुत्तुं नसिणोदगाश्यं ॥ ३ ॥ इति. एवं प्राचाम्लेऽपि चेद् गृहस्थाः पानकाकारानोचरंति, ततः कथं शेषप्रत्याख्यानेषूचरिष्यंतीति नावः ॥ १०४ ॥ श्युक्ताचाम्ले द्रव्यव्यवस्था, अथ समुचितपदेन स्वविपदत्वेन सूचितानि द्रव्याणि कानि पैराचाम्लं न क्रियते, ति | प्रश्नमाशंक्य सूत्रकारः स्वयमेवोत्तरमाह

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126