Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
सदेह येण व्यंजने यत्र भोजने तदाचाम्लं, याचामलमपि समयभाषयोच्यते, अत्र निरुक्तादाचामस्य म
लोपः, विहितमाचाम्लं येन सः, तथा तस्य विहिताचाम्लस्य कटप्येते हे इत्यवधारणस्येष्टत्वात् द्दे
एव द्रव्ये नाधिकानि, पत्रार्थे वृक्षसामाचार्येव प्रमाणं, किमेतन्निर्विकृतिकाचाम्लोपवासेषु सचित्तनि७३ | यममेव न कुर्वति श्राहाः? किं चोपवासे एकमेव द्रव्यं न गृहंति, ततो यथा सूत्रादरादर्शनेऽप्य
वावश्यतया सचित्तनियमः क्रियते, एवं क्ष्यधिकद्रव्यनियमोऽपि, के ते हे श्यत पाह-एकं समु. चितं स्वशरीरस्य प्रस्तुततपसो वानुकूलत्वेन प्रायोग्यं अन्नं नत्तममध्यमजघन्यरूपं कलमशाब्यादि, द्वितीयं पुनः प्रासुकं त्रिदंडोत्कालितं, तत्वेन भावकडव्यसंपर्कोत्पन्नवर्णातरादिमत्त्वेन वाऽचित्तीऋतं समुचितमिति विशेषणं अत्रापि योज्यते, ततश्च प्रासुकं समुचितं च नीरमित्यर्थः. तथा प्रासुकमेव, न तु सचित्तं, प्रासुकमपि समुचितमेव, नत्वनुचितं, तिलोदकयवोदकतंमुलोदककरीरोदकसंगरोदकसंखेदिमोदकं, पादाखजूरदामिमचिंचागुडखंडादिधावनं जलं वा, एतानि हि जुगुप्सनीयत्वेन गृहस्थैः पीयमानानि धर्मकुत्साहेतव एवेत्यनुचितानि, यतीनां तु भिदाचरत्वेनोचितानि, उचितमपि नीरमेव, नतु कांजिकाश्रावणतक्रेकुरसादीनि, तेषां हि पानकाहारत्वेऽपि शुध्यहेतुनावमना |
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126