Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 84
________________ संदेह- विकृतिपरिहारं खंडादिकं भदयति, स नियमावति प्रायश्चित्ती प्रायश्चित्तमापद्यत इति, विराधक का त्वात्. यउक्तं जस्सग्गधववायं । थायरमाणो विराहन भणित्तिवचनादित्यर्थः ॥ १०३ ॥ अथ दोतिन्नि न विगईन पञ्चकतेणेत्यादिसार्धगाथया वदयमाणायाः खंडपृाया नत्तरमत्रैव प्रस्ताव प्र. संगेन संक्षेपाक्तमित्याह-श्व पबवि खंगपुगए उत्तरं कयं, अत्र निष्कारणोत्कटद्रव्यनदणदो. पनणनरूपे प्रस्तावे खंडपृबायास्त्रयस्त्रिंशदधिकशततमसार्धगाथया वदयमाणया नत्तरं कृतं सामान्यतः, विशेषतस्तत्रैव करिष्यत इत्यर्थः ।। नक्ता निर्विकृतिकस्य व्यवस्था, अथाचाम्लस्यासी वक्तव्या, तत्र यद्यप्यथानंतरं गोहूमचणगेत्यादि गाथा पठ्यते, तथापीयं गिहिणो श्हेत्यादिगाथाया ऊर्ध्वमेवार्थेन संगबते, इत्यसावेवास्माभिः पूर्व व्याख्यायते, सूत्रे तु व्यत्ययो लेखकवैगुण्यादिना जातः संन्नाव्यते. नवाचाम्ले कृते गृहस्थस्य कियद्रव्यप्रहरणमिति प्रश्नस्योत्तरमाह ॥ मूलम् ॥-गिहिणो यह विहियायं । बिलस्स कप्पंति उन्नि दवाणि ॥ एगं समुचियमनं । बीयं पुण फासुगं नीरं ॥ १०४ ॥ व्याख्या-गिहिणो० गृहिणो गृहस्थस्य, न तु यतेः, तस्य | निदाचरत्वेन द्रव्यनैयत्यासंभवात. श्ह प्रवचने आचामोऽवश्रावणं अम्लं चतुर्थो रसः ते एव प्रा- |

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126