Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 83
________________ संदेह - नत्वादिः, एतान् जानतीति द्रव्यक्षेत्रकालज्ञाः, द्रव्यक्षेत्रकालनावज्ञा इत्यर्थः उत्कर्षितं पुनव्यं कथयंति कल्पनीयतयोपदिशंति, कृतनिर्विकृतेरपि निर्विकृतिप्रत्याख्यानवतोऽपि दूरे घृताद्यन्यतरेकटीका विकृतिज्ञोजन इत्यपेरर्थः ।। १०१ यथा च ते भाषासमित्या कथयति तथाह - G || मूलम् ॥ - नवदापतवपश्ठो । यसमो जावन य सुविसुको || नक्कोसगं तु दवं । विचावि तस्सु चियं ॥ १०२ ॥ व्याख्या - नव० उपधानानां श्रुतोपचाराणां तप उपधानतपः, तव, उपलक्षणाद् भ महानद्रादितपस्सु च प्रविष्टस्तदोढुं लग्न उपधानतपः प्रविष्टः परं असमर्थस्ताहळू शरीरशक्तिविकलः, नावतश्च जावमाश्रित्य पुनः सुविशुको मायादिमलरहितो यः स्यादिति वा क्यशेषः, उत्कर्षमपि, तुरप्यर्थः द्रव्यं, विकृतित्यागेऽपि निर्विकृतिकेऽपि तस्योचितं भोक्तुमिति शेषः, "देवमौचित्यज्ञानमेव खः कुर्वेति, न तु साक्षात्तद्भणप्रवर्तनमिति भावः ॥ १०२ ॥ इति कारणिकी उत्कृष्टद्रव्यनदाण स्थितिः, अथ विनापि कारणं यस्तडुंक्ते तस्य दोषमाद ॥ मूलम् ॥ - जो पुण सर सामने । काकणं सङ्घविगश्परिहारं || नक माश्यं । नियमा सो होइ पच्चित्ती || १०३ ॥ व्याख्या - जो पु० यः पुनः सति सामर्थ्यं शरीरशक्तौ कृत्वा स

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126