Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 81
________________ gy संदेह मादीनि, आदिशब्दानिर्भजनादीनि च भूरिनेदानि बहुविधान्युत्कर्षकद्रव्याणि निर्विकृतिके वर्जयेत. शुधिकामीति कर्तृपदं ज्ञेयं. श्वमेवास्य महानिर्जरालानसंनवादिति नावः ॥ ७ ॥ इत्युक्तानि कानिचिन्नामग्राहमुत्कृष्टद्रव्याणि, यथेषामेव विकृतिनिष्पन्नानां सुखावबोधार्थ व्यापकं लदाणमाह ॥ मूलम् ॥-विगईदवेण हया । जातं नकोसियं भवे दवं ॥ केश तयं विगशयं । नणंति तं सुयमयं नबि ॥ एए ॥ व्याख्या विगई० विकृतिः दीरादिका, द्रव्येण तंमुलादिना या काचन हताभमा तत् पायसादि नत्कर्षितसंझं द्रव्यं भवेत् उत्पन्नरसवीर्यविपाकांतरत्वात. इदं विकतिजोत्कृष्टद्रव्यस्य लदाणं, अर्थतन्नामांतरपपिपादकं मतांतरमनूद्य तत्र श्रुतस्यासंमतिमाह-केश तयं विगगयं । नणंति तं सुयमयं नचि ॥ केचिदाचार्याः तयंति तदेव तदरेय्यादिकं विकृतिगतं नणंति तत् श्रुतमतं सिघांतसंमतं नास्ति. यत बागमे विकृतिभवोत्कृष्टद्रव्यस्य विकृतिगतमिति संज्ञा न दृश्यते. यत्र सिघांतादिसंवादपूर्वकविकृतिसंझानिराकरणप्रपंचो मूलटीकातो ज्ञेयः, गमनिकामात्रफलत्वादस्य प्रयासस्येत्यर्थः ॥ एए ॥ नन्वालोचनानिर्विकृतिक श्वान्यनिर्विकृते किमुत्कटद्रव्यं वय॑ते न वेति पृष्टे प्राह

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126