Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 79
________________ संदेह पायेन प्रासुकं न स्यात्, तत बालोचनानिर्विकृतिके फलवानेवायमुपदेशः, चकाराद्गुलपर्पटिकागु लघानाकर्करीयकफाणितेक्षुरसादीनां ग्रहणं. तथा तिलवर्तिः तिलकुट्टिः सा च यदि सचित्ततिलमयी तदा पर्युषितैव. न तु सद्यस्का, सा हि सचित्ततया व्यवहियते, अमितापतप्ता तु सद्यस्काप्यचित्ता, वटकानि कचित्तत्र कांजिक भिन्नानि, करंखो दधिकृतो उग्धकृतो वा, न तु तक्रकृतः, स हि नीरसत्वाबदरचूर्णवन्नोत्कटऽव्यं, चूरिमं प्रसिद्धं, चकारोऽनुक्तस्नेहमर्दितशकुलिरिति सिपिमिकास्नेहप्रदितमंडकव्याघारितपूरणप्रलेहतीमनादिसंग्रहार्थः. तथा समुच्चये ॥ ए६ ॥ तथा ॥ मूलम् ॥-नालियरं मोश्य-मंडिया संतलियन्नङियावणए ॥ आसुरिथंबिलिया पा. णगा-६ किल्झाडिया तहा श्ह ॥ ए ॥ व्याख्या-नालि० नालिकेरशब्देन तत्सारः खुडहुडी गृह्यते, मोदिका स्नेहमृदितकणिकानिष्पन्ना मंमिका, अमितापगलितपुटद्वयमध्यदिप्तगुमरोट्टिका घृ. ताद्यतिमृदितरोट्टिका वा भर्जिका वस्तुलादिशाकः, चणका अशुष्का एवात्र ज्ञेयाः, तेषामेव संतव्यमानत्वात्. ततो नर्जिकाश्च चणकाश्च भर्जिकाचणकाः, संतलिता घृतादौ पक्काः, ते च ते न. र्जिकाचणकाश्च संतलितनर्जिकाचणकास्तान्, उपलदाणात् उमकितशालनकादिकं च, तथा बासुः |

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126