Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह चनमातरश्चारित्राचारः, एते च झानाचारादयः संकलिताश्चतुर्विंशतिर्भवंति. यथा द्वादशेत्यत्र नेद- | | शब्दाध्याहाराद् दादशभेदास्तपसि तपाचारे, यथा-अनशनमौनोदये । वृत्तेः संक्षेपणं तथा ॥र.
सत्यागस्तनुक्लेशो । लीनतेति बहिस्तपः ॥ १ ॥ प्रायश्चित्तं वैयावृत्त्यं । स्वाध्यायो विनयोऽपि च ॥ व्युत्सर्गोऽथ शुभध्यानं । षोढेयान्यंतरं तपः ॥२॥ इति. श्मे पूर्वोक्ता ज्ञानाचारादयश्च सर्वे मि. लिता एकत्रकृता जाताः पत्रिंशद्भेदा वीर्ये वीर्याचार इति. अयमनिप्रायः-एते पत्रिंशन्नेदाः वशक्त्यनिगृहनेनानुष्टीयमाना वीर्याचारः, नत्वन्यः कश्चिदित्यर्थः ॥ २ ॥ यथा नीत्या क्रियमाणमालोचनातपः सफलं स्यात्तउक्तं, अथ तद्यथा विधीयते तथाह
॥ मूलम् ॥ बालोयणातवो पुण । छ एगासणं तिहाहारं ॥ पुरिमट्टतवो इह जोगो। से सबाहारचागा ॥ ए३ ॥ व्याख्या-आलोयणा० आलोचनातपः पुनरिवं वदयमाणनीत्या क्रियते इत्यध्याहारः. तद्यथा-एकाशनं एकनक्तं विधाहारं, अशनखादिमस्वादिमरूपाहारत्रयपरिहारनिष्पन्नं, तथा पुरिमार्धतपः पूर्वार्धप्रत्याख्यानं, हालोचनायाः पुंस्त्वं प्राकृतत्वात्. तत्सर्वाहारत्यागाचतुर्विधाहारप्रत्याख्यानेन अालोचनायां हि प्राय एकाशनं त्रिविधाहारमेव, पुरिमा तु चतुर्विः |
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126