Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- धाहारमेव, पुरिमार्धादूर्व यद्यालोचनासत्कमेकाशनादि करोति तदा त्रिविधाहारमेव, धन्यदा तु | का न नियम इत्यर्थः ॥ ए३ ॥ अथालोचनानिर्विकृतिकस्य विधिं तत्त्याज्यवस्तुश्रवणंप्रति योग्यानु
साहयन्नाह... ॥ मूलम् ॥ तं होश निविगश्यं । जं किर नकोसदत्वचाएण ॥ कीरज नकोसं । तं द. , पुण निसामेह ॥ ए४ ॥ व्याख्या-तं हो२० तवति निर्विकृतिकं यत् किलेत्याप्तोक्तौ नत्कर्षः द्रव्यत्यागेन नत्कटद्रव्याभवणेन क्रियते इत्याप्ता ब्रुवते, यत्पुनरुत्कर्ष नत्कृष्टं द्रव्यं तन्निशमयत श्रा कर्णयत ॥ ए४ ॥ तदेवाह
॥ मूलम् ॥-खीरी खमं खजूर-सकरा दकदाडिमाश्या ॥ तिलवट्टीवडयाई। कखन चूरिमं च तहा ॥ ५ ॥ व्याख्या-खोरी० कैरेयी परमानं, एषा सांद्रा नवति, उपलक्षणात 5. ग्धरामसेवतिकादिकं च, खंडखर्जूरशर्करादादादाडिमादीनि प्रसिघानि, नवरं दाडिमं दामिमकुलि
काः, श्रादिशब्दादामराजादनकदलीफलादिग्रहः. ननु निर्विकृतिकपत्याख्याने हि सचित्तानि निय| म्यंत एव, तत्कथमत्र दादादीनां सच्चित्तोपदेशैर्जनोपदेशः ? उच्यते-मांसवर्ज तहस्तु नास्ति यजुः |
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126