Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 86
________________ संदेह- दिकार्यानईत्वात्, अत एव प्रत्याख्यानचूर्णौ जलभेवोक्तं, यथा-जावश्यं नवजुङ । तावश्यं नायणे गहेऊणं ॥ जलनिच्नुमं कालं । भुत्तव्वं एस श्वविहीति ॥ १॥ ननु निंद्यत्वाद् यवोदकादिकं सरसत्वादीकुरसादिकं च हितीयं द्रव्यं यदि न भवति मा नृत्, कांजिकाश्रवणयोः पुनरे. कतरं भवत्येव, अन्यथा आचाम्लमित्यस्य तन्नाम्नो निरवकाशत्वेन वैयर्थ्यप्रसंग इति चेत् न, मुनिषु सावकाशत्वात् , मुनीनेवाश्रित्यास्य प्रत्याख्यानस्येदं नाम, मुनयो हि भिदाचरत्वेन कदाचित्किचिदेव पानकं लभते, इत्येते यथालानमेवाचाम्लं कुर्वति, ततो यदैते सौवीरावश्रावणयोरेकतरमेव लभंते तदा तेनापि चाचाम्लं कुर्वति, इत्येतानाश्रित्य सार्थकमेवास्य नाम, यथावश्यकं, अ. न्यथा सामायिकाद्यप्यावश्यकं न स्यात्, न हि गृहस्था अवश्यमेवेदमुन्नयकालं कुर्वति, किं तर्हि यथापनयमेव, यदुक्तं-जाहे खणियं ताहे सामाश्यं करेइत्ति, किं च यतीनां निदावृत्तित्वेन 5. व्यनयत्यं नास्ति, ततस्ते याचाम्लामयोरेकतरेण द्वान्यां चेदं कुर्वति, शुध्यर्थ जलमप्यासेवंते दो. पन्नावात्, गृहस्थास्तु पौरुषवत्त्वेन स्वगृहसंतमेवादारं भुजते, न निदितं, तस्य धर्मलाघवकारित्वे. | न पौरुषघातित्वेन च श्राघानामनुचिनत्वात् , अत एव तेषां द्रव्यनयत्यमुक्तं, ततो यदि तेऽप्याचाः |

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126