Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह| गृहस्थाः शुद्धोदकं पिवंति, तदान्येष्वप्येकाशनादिषु दैवसिकप्रत्याख्यानेषु पिवंतु, समानयोगक्षेम- त्वात् , किंच खर्जूरतिलतंमुलधावनावश्रावणादीनि पानकानि यथा रात्रौ गृहिणामपेयानि तथा दि. | वाप्यपेयान्येव, तत्पानस्य धर्मेऽभिमुखानां प्रतिपत्तिहेतुत्वेन प्रतिपन्नानां विपरिणामहेतुत्वेन वैधर्मिकाणां जिनधर्मनिंदाकृतौ प्रेरकत्वे च महादोषत्वाच तेषां पानकाकारोचारणमनर्थकमेव. ननु नार्थकं यतो यद्यपि फोगरंगदाडिमब्यादिभिः प्रासुकीकृतं जलं त्रिधाहारे पातुं कल्पत एव, तेषां कषायवृतफलछल्लीचूर्णत्वेनानाहारत्वात् , तथापि विभीतकादिना प्रासुकीकृतं न कल्पत एव, तस्य स्वादिमाहारत्वादिति तदर्थपानकाकारमुच्चरंतु गृहस्था इति चेत् न, वस्तुवृत्त्या विभीतकादेरपि क टुफलत्वेनानाहारत्वात्. यमुक्तं-अणहारो मोयछल्ली । मूलकमुफलं च होश् अणाहारो ।। श्यादि कल्पगाथाचूर्णी, मोयं काश्यं, उबी निवाईणं, मूलं पंचमूलादि, कटुफलं आर्द्रामलकं हरीत. कबहेमगाशत्ति, केवलं दीरामलकगुमबिनीतकादीनि मधुरफटत्वात् स्वादिमाहारत्वेनैव व्यवहियंते, येषां त्वेतान्यपि रोचंते तेषामाहार एव, यथोष्ट्रानां निवः, यउक्तं कल्पभाष्ये-जं वा सुखत्तरस न संकममाणस्स दे थासायं से सबो आहारो, अकामणिध्वणाहारोत्ति. ततो यदा विनीतका- |
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126