Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह रणाय पीठिकां करोति-तब श्मे थायारनेया, तत्र प्रागुक्तहत्यमध्ये श्मे आचारनेदास्तानेवाहटीका |
॥मूलम् ।
॥ मूलम् ।। नाणंमि दंसणंमि य । चरणंमि तवंमि तहय विरियमि ॥ श्रायरणं थायारो। श्य एसो पंचहा नणि ॥ ए१ ॥ व्याख्या नाणंमि० झाने दर्शने चरणे तपसि, तथा चेति समुच्चये वीर्ये, एषु विषयेषु याचरणं यथावत्प्रवर्तनमाचारः, श्येष आचारः पंचधा नणितः ॥१॥ अस्य चाचारस्य प्रत्येकं प्रनेदान तत्संख्यां चाह
॥ मूलम् ॥ नाणं दंसणमह चरण-मिबपत्तेयमठनेश्वं ॥ बारस तवंमि उत्तीस । वीरिए हुँतिमे मिलिया ॥ ए॥ व्याख्या-नाणं. ज्ञानमिति ज्ञानाचारः, पदैकदेशे पदसमुदायोपचाराजीमो भीमसेन इतिवत्, एवं दर्शनं दर्शनाचारः, अथ दर्शनानंतरं चरणं चरणाचारः, श्बत्ति यत्रैतेष्वाचारेषु प्रत्येकमष्टनेदवत्, मनुस्थाने श्लादेशः, अष्टभेदोपेतमित्यर्थः. तथाहि-काले ? विणए । बहुमाणे ३ । नवहाणे ४ तहय निन्हवणे ५॥ वंजण ६ अब 9 तदुजए । अवि
हो नाणमायारो ॥ १॥ इत्यष्टविधो ज्ञानाचारः. क इत्यष्टविधो दर्शनाचारः. पणिहाणजोगजुत्तो ।। पंचहिं समिईहिं तिहिं गुत्तिहिं ॥ एस चरित्तायारो । अविहो होइ नायवो ॥ १ ॥ अष्टौ प्रव
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126