Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह - टीका
पेज भणियं ॥ ८९ ॥ व्याख्या - स्मुत्त० उत्सूत्रापकाः सिद्धांतो तीर्णवादिनो ये केचन साधवस्ते पुष्करकारका व्यपि न केवलं क्रियाशिथिला इत्यपेरर्थः, स्वछंदा यथाबंदा जगवदाशांकुशमवगणय्य मत्तमातंगवद्यथाकथंचिच्चारिण इत्यर्थः, ततस्तेषां दर्शनमपि, आसतां तदना१३ दयः, हुर्निश्च नैव कल्पते, श्रुतावज्ञाकारित्वेन महापातकित्वात्तेषां उक्तार्थ संवादमाद - पत्ि कल्पे कल्पाध्ययने यतो भणितं, न स्वबुद्दिमात्रोमेदितमित्यर्थः ॥ ८९ ॥ तदेवाह -
॥ मूलम् ॥ - जे जिवयणुत्तिणं । वयणं नासंति जे य मन्नंति ॥ सद्दिठीणं तदं - सपि संसारवुद्दिकरं ॥ ७० ॥ व्याख्या - जे० ये कदवलेपिनो जिनवचनोत्तीर्ण वचनं नापंते, ये च, चः समुचये मन्यते, एवमेवैतदिति श्रद्दधते, सद्द्दष्टीनां सम्यग्दृष्टीनां तद्दर्शनमपि उत्सृत्रनाषकोसूत्रश्रायकावलोकनमपि दूरे तद्वंदनपूजनादय इत्यपेरर्थः, संसारवृद्धिकरमिति स्पष्टं किं चामी - षां कथमपि दर्शनादौ जाते प्रतिबोधायोग्यत्वं मत्वानुकंपैव कार्या, घ्याः कथमेते जविष्यंतीति पुनः पुनर्निदनगर्हणादिकं कार्यमार्यैः, (जनवचनावदातहृदया हि सर्वत्र माध्यस्थ्यभाज एव भावः ॥ ५० ॥ अथ आयारे पंचविहे इत्यादि यत्प्रागुक्तं तत् सिंहावलोकितन्यायेनावलोक्य विव
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126