Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 74
________________ संदेह - न शक्नोति स किं करोतीति पृछायामाह - - टीका ॥ मूलम् ॥ रुट्टं कापडगं । वत्तिा तह करिता सप्रायं ॥ यायारे पंचविहे । सावि भुमं कुता ॥ ८ ॥ व्याख्या - रुद्द ० हिंसाद्यतिक्रूराध्यवसायानुगतो रौडः, तस्येदं रौद्रं, ऋ७२ तं दुःखं तच्चेदार्थकामासंतोषजं ज्ञेयं, तत्र जवं व्यार्त्त च ततो रौद्रं च व्यार्त्तरौद्रनामकं ध्यान दिकं नरकगतितिर्यग्गतिहेतुभूतं वर्जयितुं वर्जयित्वा वा तथा वदयमाणविधिना कुर्यात् स्वाध्यायं पूर्वाधी गुणनं नमस्कारपरावर्तनं वा, याचारे वदयमाणे पंचविधे सदापि सर्वकालमपि न पुनरालोचनापूर्ति यावदेवेत्यपेरर्थः, न्युद्यममत्युत्साहं कुर्यात्, घ्यालोचितं हि तदेव स्वालोचितं, यदि पुनरप्यालोचना योग्यं पापकर्म न समाचर्यते तच प्रायस्तदैव न समाचर्यते यदि ज्ञानाचारादिषु सम्यक् प्रवर्त्यत इति भावः युक्त खालोचनानिमित्ततः प्रारभ्य गाथाष्टके नालोचनातपोविधिः ॥ ८८ ॥ पथ सुसाधूनां पूजनं कार्यमिति यमुक्तं ततो बाह्यक्रियामात्रदर्शनतो प्रमितचित्तः कोऽपि साध्वा - भासानां शुश्रूषां तत्पार्श्वे चापूर्वपाठश्रवणादिकं मा कार्षीदिति तत्प्रतिबोधनार्थमाद ॥ मूलम् ॥ - सुत्तभागा जे । ते डुकरकारगावि सछंदा || ताएं न दंसणंपि हु । क

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126