Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेहः . . मूलम् ।।-पमिकमणे चेहरे । नोयणसमयम्मि तदा संवरणे ॥ पडिकमणसुयणपडि. का बोह-कालियं सत्तहा जश्णो ॥ ६ ॥ व्याख्या-पडि० तत्र जघन्यादिनेदत्रयमध्ये पडिकमणे
प्रतिक्रमणे प्रान्नातिकप्रतिक्रमणावसाने १ चैत्यगृहे देवालये १ नोजनसमये भोजनारंने ३ तथा चेति समुच्चये, संवरणे संवरणनिमित्तं भोजनानंतरनाविप्रत्याख्यानस्यादावित्यर्थः । प्रतिक्रमणे प्रादोषिकप्रतिक्रमणारंने ५ स्वापे शयनवेलायां ६ प्रतिबोधकालिकं जागरणानंतरभावि ७ प्रतिक्रम
स्वपनप्रतिबोधानां कृतइंद्यानां कालः समयः प्रतिक्रमणस्वपनप्रतिबोधकालः, स विषयतया विद्यते यस्य तत्प्रतिबोधकालिकं, प्रतिक्रमणकालिकं खपनकालिकं प्रतिबोधकालिकमित्यर्थः. प्रकरणाचैत्यवंदनं सप्तधा यते॥तिनिर्देशादेकवचनं यतीनामित्यर्थः ॥ ६ ॥ ननु गृहस्थस्य कथं सप्त पंच त्रीन वारान् चैत्यवंदनमित्यत थाह
॥ मूलम् ॥–पमिकमन गिहिणोवि हु । सत्तविहं पंचहा न श्यरस्स ॥ हो जहन्नेण पु. णो । तीसुवि संकासु श्य तिविहं ॥ ७ ॥ व्याख्या-पडि० प्रतिक्रामत नन्नयकालमावश्यकं कु. | तो गृहिणोऽपि, आस्तां साधोरित्यर्थः , हुर्निश्चये, सप्तविधं सप्तवेलं, पंचधैव पंचवेलमेव, तुरे
Loading... Page Navigation 1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126