Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह - त्यर्थः ब्रह्मचर्यकरणं च शीलपालनं, व्यविभूषा स्नानविलेपन कुसुम केशसमारचनादिकायाः शोभाटीका या वर्जन मित्यर्थः ॥ ८२ ॥ तथा
६०
॥ मूलम् ॥ अंगालाई पनरस । कम्मादाणाण होइ परिहारो ॥ विकदोवहास कलहं । पमायनोगातिरेगं च ॥ ८३ ॥ व्याख्या - अंगालाई ० अंगारोंगारकर्म घ्यादिर्येषां तान्यंगारादीनि, गारादीनि च तानि पंचदशकर्मादानानि च ांगारादिपंचदशकर्मादानानि तेषां जवति परिहारः, तथा विकथाः स्त्रीकथाद्याः, उपहासो मर्मावेधिवाक्यैः परानिजवनं, कलदो राटिः, ततो विकथाचोपदासश्च कलहश्च विक्थोपहासकलदं, एकत्वं समादारवशात्, पमायेत्यादि व्यवद्यजलखेलनांदो. खनाद्याचरितरूपः प्रमादः, न तु मद्यादि, तहर्जनस्य पदांतरैरेव कृतत्वात्. जोगोपभोगयोग्यद्रव्याधिकीकरणं नोगातिरेकः, ततः प्रमादश्च जोगातिरेकश्च प्रमादभोगातिरेकं चशब्दात्पापोपदेशहिंखदानं च वर्जयतीत्यध्याहारः ॥ ८३ ॥ तथा
॥ मूलम् ॥ - कुद्धा नाहिगनिद्दं । परपरिवार्यं च पावठाणाणं || परिहरणं अपमान | कायवो सुद्धधम्मचे ॥ ८४ ॥ व्याख्या - कुमा० कुर्यान्नाधिकनिद्रां स्वाध्यायधारा विघ्नभूतां, अनेनालो
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126