Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 71
________________ संदेह चनाकारो दिवसे तावन्न सर्वथा सुप्येत, रात्रौ तु प्रथमचरमप्रहरयोः स्वाध्यायादिकरणार्थ जागृया | देवेति सूचयति, परपरिखादं परदोषोद्घाटनं च न कुर्यादित्यत्रापि योगः, पापस्थानानामाश्रव ५ कषाय ए बंधण ११ कलहा १२ नखाण १३ परपरिवाजे १४ अरशई १५ पेसुन्नं १६ मायामोसं च १७ मिबत्त १७ मितिगाथोक्तानामष्टादशानां प्राणिवधादीनां परिहरणं, पापस्थानानां ह्यत्यासेवनेनालोचनातपः सर्व क्वेशफलमेवेति तत्परिहारोपदेशः, अप्रमाद नत्साहसारा प्रवृत्तिः, अत्र चोऽनु. क्तोऽपि दृष्टव्यः, स च कर्तव्यः, शुधधर्मार्थे अविधिविधानमालिन्यरहितधर्मप्रयोजने ॥ ॥ येषु च धर्मकृत्येष्वप्रमादस्तान्येवाह- ॥ मूलम् ॥–तिकालं चिय वंदण-मित्र जहनेण मनिमेण पुणो ॥ वारान पंच सत्त य । नकोसेणं फुलं कुङा ॥ ५ ॥ व्याख्या-तिकालं त्रिकालं प्रातमध्याह्नापराह्नसंध्यात्रये चैत्यवंदनं, अबालोचनातपस्यारब्धे सति जघन्येन सत्वहीनेन भंगकेन, मध्यमेन पुनरान् पंच, ससवारानुत्कर्षणोत्कृष्टेन, अनुस्वारः प्राकृतत्वात् स्फुटं कुर्यात् , सम्यग्दर्शनशुधिहेतुत्वात्तस्येत्यर्थः ।।५।। | चैत्यवंदनं यस्य यावतो वारान संभवति तदाह

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126