Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 68
________________ संदेह- यतः-नाणं पयासगं सोह- तवो संजमो न गुत्तिकरो ॥ तिन्हंपि समाजोगे । मुको जित माणसासणे जाणिजे ॥१॥ इत्यर्थः ॥ ७० ॥ श्त्येष गुर्वभावे आलोचनातपःसंदेशापनविधिरुक्तः, अत्र च तपःस्वाध्यायोन्नयसमर्थः किं तपः करोति स्वाध्यायं वा नभयं वेति प्रश्ने प्रतिवाक्यमाह ॥ मूलम् ॥–सप्लायतवसमबो । जश् सट्ठो साविगावि अह हुका ॥ ता अणिगृहियविरिया | । कुएंति तवमागमुत्तमिणं ॥ ७१ ॥ व्याख्या सना० स्वाध्यायः परिवर्तनारूपो न वाचनादिकः, तप नपवासादि प्रसिधत्वात्, स्वाध्यायश्च तपश्च स्वाध्यायतपः, तत्र समर्थो यदि श्राधः श्राविका वा, अप्यथेति वाशब्दार्थः, नवेत् , ता तदा अनिगृहितवीर्य धनपलपितात्मशक्ती श्राश्राविके कुरुतस्तपः, अवधारणस्येष्टत्वात् तप एव, न स्वाध्याय, स्वाध्यायो हि गीतार्थाचीर्णत्वेनापवादिकः. ननु किमित्येवमित्यत थाह-श्रागमत्ति आगमकल्पव्यवहारादिषूक्तमागमोक्तमिदं तपः, यत . त्यध्याहार्य, तथाहि जीतकल्पचूर्णी-दसविहं पायबित्तं, तं जहा–बालोयणारिहं । पडिकम णारिहं २ तउन्नयारिहं ३ विवेगारिहं ४ काउसग्गारिहं ५ तवारिहं ६ व्यारिहं ७ थूलारिहं ७ अ| पवठाणारिहं ए पारंचियारिहमिति १०. एतेषु नेदेषु तपोऽर्हप्रायश्चित्तात् कायोत्सर्गार्हप्रायश्चित्तस्य

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126