Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 23
________________ संदेह प्रतिलेखिते इह जिनमते वंदनकं हादशावर्तरूपं दातुमिति शेषः, किं शब्दः प्रश्ने, श्रावकस्य क स्पते संगबते ? वंदनकमात्रविषयोऽयं संशय न्युपलदाणानभिज्ञस्य माजूजांतिरित्यत आह-समन्नावः सामायिकं, तत् श्रादिर्यस्येति सामायिकादि, तस्य करणमनुष्टानं सामायिकादिकरणं च क. स्पत ति वर्तते, आदिशब्दात्पौषधचैत्यवंदनप्रतिक्रमणादिग्रहः, इति पृथ्वा ॥ २६ ॥ तत्रोत्तरमाह ॥ मूलम् ॥ कप्पश् न एगकालं । वंदणसामाश्याश् कालं जे ॥ एगस्स पुरो उवणा-यरियस्स य सढसढीणं ।। २७ ॥ व्याख्या कप्प३० श्ह यत्पूर्व पृष्टं किं वंदनकादि कल्पत शति. तत्र स्त्रीप्रतिलेखितस्थापनाचार्ये, उपलदाणात् स्त्रीप्रमार्जितेऽपि स्थाने प्रतिलेखितैरपि मुखपोतिकाझुपकरणैश्च कल्पते संगबते वंदनकसामायिकादि कर्तु श्रावकस्येत्युत्तरं, अत्रैव विशेषमाह-न एगेत्यादि, न पुनरेककालं समकालं कल्पते इति वर्तते सामायिकादि कर्तु, जेः पादपूरणे, एकस्यैव, चकार एवकारार्थोऽत्र योज्यः, न तु निन्नस्य. अखे वराडए वा । कठे पुबे य चित्तकम्मे य ॥ सप्नावमसम्भावं । उवणाकप्पं वियाणाहि ॥ १॥ गुरुविरहम्मि य ठवणा। गुरूवएसोवदंसणवं च ॥ जिणविरहम्मि य जिणविंध-ठावणामंतणं सलहं ॥२॥ इत्यावश्यकनियुक्त्यादिसिद्धांतान )

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126