Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
टीका
संदेह- दवधि निर्वाहयति आराधको नगवदाझावर्ती, यशक्तं-अचंति याववाएणं किंपि कब जं पियं | गीयबो तारिसं पप्प करणं तं करेश्य इति. सोऽपि न केवलं गुरुपादमूलगृहीतपरिग्रहपरिमाणपालक इत्यपेरर्थः ॥ १४ ॥ अथातिप्रसंगनिवारणार्थमाह
॥ मूलम् ॥-जतं गीयबेहिं । सुगुरुहिं दिध्मनि सत्युत्तं ॥ ता तं पसेवि गिन्ह । तग्गहणं नान्नहा जुत्तं ॥ २५ ॥ व्याख्या-जश्तं. यदि तत्परिग्रहपरिमाणं गीतायैबहुश्रुतैः सुगुरु निर्दृष्टं प्रमाणतया निष्टंकितमस्ति नवति, शास्त्रोक्तमावश्यकनियुक्त्युपासकदशादिग्रंथसंवादीत्यर्थः, तदा परोऽप्यन्योऽपि तत्परिमाणं गृह्णातु, पूर्वतत्प्रतिपन्नश्रावकादंगीकरोतु, न कश्चिदोषः, तस्य परि. ग्रहपरिमाणस्य ग्रहणं तद्ग्रहणं, नान्यथा प्रकारांतरेण युक्तं न्याय्यं, अविधेयस्यापि करणसंनवो न तद्ग्रहस्य सदोषत्वादिति भावः ॥ २५ ॥ अथ श्राविकाप्रतिलेखितस्थापनाचार्यस्याग्रे किं श्राविका णामिव श्रावकाणामपि सामायिकाद्यनुष्टानं कटपते न वेति पृबामाह
॥ मूलम् ।।–ठवणायरिए पमिलेहियम्मि । इह सावियाश् वंदणयं ॥ किं सावगस्स कप्पर । | सामाश्यमाश्करणं च ॥ २६ ॥ व्याख्या-ठव० स्थापनाचार्य अदकपर्दकाष्टदंडादिरूपे श्राविकया
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126