Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
टीका
संदेह- अनिगृहीततपसोऽवश्यकरणीयत्वादिति गाथार्थः ॥ ४५ ॥ ननु सामायिके सति गृहस्थस्योत्सर्गतो.
ऽपवादतश्च कियंति वस्त्राणि कटप्यते इति प्रश्ने प्रत्युत्तरमाह: ॥ मूलम् ॥–जस्सग्गनएणं सावगस्स । परिहाणसाम्गादवरं ॥ कप्पर पावरणाश् । न से. ससमवायन तिन्नि ॥ ४६॥ व्याख्या-उस्सग्ग० एवं कयसामाश्यावीत्याद्यतनगाथावयवातिदे. शसामर्थ्यादत्र सामायिकस्येति दृष्टव्यं. ततः सामायिकस्थस्य श्रावकस्योत्सर्गनयेनोत्कृष्टनीत्या परि धानशाटकादधोंशुकादपरमन्यत् शेषमतिरिक्तं प्रावरणादि नत्तरीयप्रभृति वस्त्रं न कल्पते परिनोक्तुं न युज्यत इत्यर्थः. अत्रार्थे ह्यावश्यकचूर्णिसंवादो यथा-सो किर सामाश्यं करितो ममं अवणेश कुंमलाणि नाममुदं तंबोलपावारगाइ वोसिरइत्ति, अपवादतः पुनर्दुस्सहशीतदंशमशकादिका रणं प्रतीत्य त्रीणि प्रावरणानि कटप्यंते कालप्रतिलेखितान्यपि नाधिकानि, अत एवापवादपदादिष्टं प्रावरणं प्रतिसेवितुकामः सामायिकग्रहणदाणे प्रावरणं संदेशयति, नान्यथेति वृधाः ॥ ४६॥ न. क्ता श्रावकस्य वस्त्रव्यवस्था, संप्रति श्राविकाया नत्सर्गतस्तामाह
॥ मूलम् ।।–एवं कयसामाश्यावि । साविगा पढमनयमएण ही ॥ कडिसाडगकंचुय-मुत्तरि |
Loading... Page Navigation 1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126