Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 46
________________ ४४ संदेह - | वर्ती पक्वान्नविशेषः, सा व्यादिर्येषां खाद्यमोदकादीनां ते मंडिकादयस्तेषां योग्य उचितो मंडिकादिटीका योग्यः कृतः पाकोऽस्य कृतपाकः कांतस्य परनिपातः प्राकृतत्वात् पक्व इत्यर्थः कोऽप्यनिर्दिष्टनामा सिंध्वादिदेशजो नवति गुडचूर्णो गुडदोद उऊरितमंडलिकादिलेपनात्पश्चात्तिष्टति सोऽपि न केवलमपक्क इत्यपेरर्थः. नियमामुडविकृतिर्भवति, यतोऽनुपहता द्रव्यांतरेण परिणामांतरमानीता, हेतुगविशेषणमिदं ततोऽनुपहतत्वादित्यर्थः, ययं नावः - जलमात्रेण कासांचिद्दिकृतीनामुपघातो न स्यात्, न हि जलेन कथितमिति दुग्धं विकृतित्वं त्यजति तस्माद्यदि मरिचशुंठी पिप्पल्यादिक्रयविशेषैर्मिश्यते तदा विकृतिनावो जज्यते, नान्यथेति वृद्धाः ॥ ९४ ॥ ननु प्रागुक्तं वर्णादिनेदादेकस्यापि द्रव्यस्य भेदः, ततश्र विभिन्नदेशजत्वेन नानाजातिमत्त्वेन च विसदृशवर्णादिधर्माणां पूगीफलानामप्यनेकद्रव्यतापद्यते, तत्कथमुपनोगत्रते द्रव्यसंख्या न जज्यते इत्यत आह ॥ मूलम् ॥ साईं पुप्फफलाई । नाणाविहजाइरसविनिन्ना || पुप्फफलमेगदवं । नव नोवयम् विनयं ॥ ९५ ॥ व्याख्या - सवाई० सर्वाणि पूगीफलानि नानाविधजाति रस विनिन्नानि, तत्र जातयः सोपारत्वचिक्कणाद्यवांतरसामान्यानि रसा व्यास्वादविशेषा रसाः, वर्णादीनामुपल

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126