Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ संदेह- खितपादपोंउनकाष्टासनादौ पौषधशालायां वा सामायिकं, नपलदणात् पौषधप्रतिक्रमणाद्यपि कुः | | र्यादेव, तुरेवार्थः, अन्यथा नियमनंगः स्यात्, स च महादोषो, यतः–वयनंगे गुरुदोसो। थो वस्स य पालणा गुणकरीनत्ति. एवं च सति दोषापेदया गुणस्य महत्त्वमाह-अविहित्ति अविधिना यथोक्तरीतिभ्रंशेन कृतं तस्मिन् प्रायश्चित्तं स्तोकं स्वल्पं दोषस्य लघुत्वात्, गुणस्य गुरुत्वात् , एतदेवाह-तेति तेन अनुस्वारं प्राक्तत्वात सामायिकेन प्रतित्रामति पूर्वकृतकृतेभ्यो निवर्तते, उपलदाणात् पठनगुणनादिसामायिकव्यापारांश्च करोति, तथा च तान कुर्वतो महान लाभः, किं पुनर्वक्तव्यमविधिकरणस्य प्रायश्चित्तग्रहणे. एतदेवाहुः श्रीजिनेश्वरसूरयः-अविहिकया वरमकयं । यसूयवयणं भणंति समयन्नू ॥ पायचित्तं अकए । गुरुयंवि तह कए लहुयमिति ॥ केवलमतिप्रसंगो निवारणीय इति तत्वं ॥ ६४ ॥ ननु सामायिकग्रहणवेलायां सामायिकसूत्रमुच्चरितं, श्तश्च स्पर्शनकं जातं, तदा किं सामायिकस्य नंगो नवेदालोचनादिकं वा कर्तव्यमिति प्रश्ने सत्याह ॥ मूलम् ॥ सामाश्यसुत्तमि । नचरिए कहवि हो जश् फुसणं ॥ ता तं पालोका । | नंगो मे नबि समए ॥ ६५ ॥ व्याख्या सामा० सामायिकसूत्रे करेमि भंते सामाश्यमित्यादि |

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126