Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- संसर्पति संसजति, संमूत्सूक्ष्ात्रसजीवसंसक्तं नवतीत्यर्थः. तस्मादामगोरससंपृक्तं दिलं श्राघो न
झुंजीत. यमुक्तं श्रीजिनेश्वरसूरिनिः-जश् मुग्गमासपमुहं । विदलं आमंमि गोरसे पड ॥ ता तसजीवुप्पत्तिं । भणंति दहिए तिदिणुवरि ॥१॥ श्रीहेमसूरिपादा अप्यूचुः-आमगोरससंपृक्तहिदलादिषु जंतवः ॥ दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात्तानि विवर्जयेत् ॥२॥ श्यर्थः ॥ ६६ ॥ ननु निन्नरसानि बहूनि वस्तून्येकीकृत्य कटाहे पक्वानि किं विकृतिस्थवोत्कृष्ट व्यमित्यत थाह
॥मलम ॥-गोहमघयगुलदछाणि । मेलिनंतो कडाढगे पय॥ तं धा हा पक्कन्नविगई नियमा न दवंतं ॥ ६७ ॥ व्याख्या-गोहूम० गोधूमघृतगुडउग्धानि मेलयित्वा संयोज्य ततः कटाहे कश्चिदिति गम्यं, पचति तलयतीत्यर्थः, तहस्तु धणुहुकानामकं सपादलददेशप्रसिहं, जपलदाणादन्यदप्येवंविधं वस्तु पक्कानविकृति लपनश्रीगुंदधानादिवत् नियमादवश्यं न द्रव्यं न भवतीत्यर्थः ॥ ६७ ॥ नन्वितरस्य कस्यापि श्राबादेः परिग्रहपरिमाणमात्मनैवांगीकृत्य कश्चिद्गुरुसंगमे
पुनस्तविचारं श्रुत्वा यदि भंगसंनावनया मुत्कलतरांस्तन्नियमान कर्तुमिबति तदा तस्य तद् युज्यते | न वेति प्रश्ने समाधानमाह
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126