Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 63
________________ संदेह- जस्स पभावेण निरुवसग्गं तु ॥ मंमि य परितप्पश् । साहूणं आगमन्नूणं ॥१॥ एवं विहस्स टीका | कुङा । नप्पन्ने कारणप्पगारम्मि ॥ कलिकण जहाजुग्गं । वायाईणि न समग्गाणि ॥२॥ ३ | त्यादि. एतच्चास्माकमप्यन्निमतमेवेत्यर्थः ॥ ३२॥ ननु चैत्यादौ श्राविकाणां साधूपदेशश्रवणे का व्यवस्थेति पृष्टे सत्याह ॥ मूलम् ॥ देवालयम्मि सावय-पोसहसाला सावयाणेगे ॥ जश् हुंति तेवि तिपणठ। साविया जति निसुणंति ॥ ७३ ॥ व्याख्या देवा० देवालये अनिश्राकृतचैत्ये, तदभावे निश्राकतचैत्येऽपि श्रावकपौषधशालायां वा, वाशब्दोऽत्र गम्यः, अनेके श्रावका यदि नवंति, अनेकत्वमे. वाह-तेपि जघन्यतस्त्रयो मध्यमतः पंच अष्टौ वा, नत्कृष्टतो जघन्यमध्यमसंख्यात उपरिवर्तिनः, यदि भवतीत्यत्रापि योगः, ततः श्राविका यांति साध्वधिष्टितस्थानं शृएवंति च तधर्मकथां, नान्यथा, श्राविका इति बहुवचनमेकाकिन्याः स्त्रियः साधूपाश्रये गमननिषेधार्थमिति गाथार्थः ।। ७३ ॥ ननु यत्र धर्मोपदेशका गुरखो न भवति तत्र श्रावको यथाज्ञातं किंचित् कथयति न वेति सार्धगाथया पृबामनूद्य तदर्धेनोत्तरमाह

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126