Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 64
________________ ॥ मूलम् ॥ - जब न हु सुविहिया हुंति । साहुणो सुविहियावि ते च || जे गीयच्चा सु- देगा सिविरहम्मि || १४ || व्याख्या - जब ० यत्र क्षेत्रे न हु नैव सुविहिताः सक्कि याः साधवो जवंति के च सुविदिता इत्यत याद - सुविहिता यपि पत्र प्रस्तावे ते ये गीतार्थाः ६२ सुनिश्चितागमपरमार्थाः सूत्रार्थदेशकाः सूत्रार्थयोरुपदेष्टारः, तादृशा हि प्रदीपवदात्म परप्रकाशकाः, तडुक्तं - जद दीवा दीवसयं । पवई सोवि दिप्पन दीवो || दीवसमा प्रायरिया | दिप्पंति परं च दीवंति ॥ १ ॥ ततस्तेषां तादृशगुरूणां विरहे अयोगे ॥ ७४ ॥ ॥ मूलम् ॥ —जं मुइ सावन तं । कहे सेसाण किं न जं पुढं ॥ पच्चुत्तरमेयं तच । कह जइ सो वियाइ तं ॥ १५ ॥ व्याख्या - जं मुए ईत्यादि, यं नवतत्वादिविचारं मुत्ति जानाति श्रावकस्तं कथयति, शेषाणां श्रोट्टणाम इति शेषः किं न इत्यस्याग्रे पक्षांतरद्योती वाशब्दः, प्रश्नसमाध्यर्थ इतिशब्दश्चाध्याहार्यः, ततः किं न वेति यत्पृष्टं प्रत्युत्तरं प्रतिवचनमेतद्दक्ष्यमा - णं, तत्र प्रश्ने कथयति व्याख्याति, यदि स श्रास्तमर्थविचारं विजानाति, मम धर्मगुरु जरयमर्थ श्वमादिष्ट इति यदि सम्यगवधारयति नान्यथेत्यर्थः ॥ ७५ ॥ विशेषतश्चामुमेवार्थमाह संदेह - टीका

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126