Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह -
टीका
ए
॥ मूलम् ॥ —- जइ कोइ अनिम्गहिन । टिप्पणयं यन्नसावयग्गदियं । पालंतोवि हु तं सुगुरु- दंसणे कुइ मुकलयं ॥ ६८ ॥ व्याख्या - ज५० यदि कोऽपि गुरुविरहित देशवास्तव्यः, प भिग्रहा व्रतनियमास्तैश्चरतीत्यानिग्रहिकः, प्रतिधर्मार्थितयात्मसादिकप्रतिपन्नद्दादशव्रत नियम इत्यर्थः, टिप्पनकं टिप्पनक्शब्देनोपचाराट्टिप्पनकस्थ परिग्रहपरिमाणमुच्यते तच्चान्यश्रावकगृहीतं पालयनपि यथोक्तमर्यादया निर्वाहयन्नपि, हुः संभावने, ततः संकीर्णनियमत्वादिदं यावजीवं निर्वादयितुं न शक्ष्यामीत्येवं कुतोऽपि संभावयेत्, तत्परिग्रहपरिमाणं सुगुरुसंगमे करोति मुत्कलकं, तन्मुत्कल करणे नास्ति दोष इति नावः यतो गुरुसादिक्ये व्रतप्रतिपत्तिः सफला, न तु तत्साक्ष्य विरहितेत्यर्थः ॥ ६८ ॥ यथानंतरमत्र सूत्रपाठतो बहुकोत्या दिगाथा दृश्यते, परं सा 'जासणे निसन्नो ' इत्यादिगाथया ऊर्ध्व मेवार्थेन संगछत इति सैव पूर्व व्याख्यायते . व्यत्ययः पुनर्लेखकौ - गुण्याकाasaisani संगतिः नन्वल्पकालमपि यवासनादि क्रियते तदपि जोगोपनोगते सनशयनसंख्यायां गण्यते न वेति प्रश्ने प्रत्युत्तरमाद
-
॥ मूलम् ||—जन्नासणे निसन्नो । खपि तं लग्गए उ संखाए || जब कर्मिंपि हु दिइ
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126