Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह ॥ मूलम् ॥-जीए मुबाश्कयं । बडोव जलं तु फासुगं तीए ॥ कलेवि कीरई जश् । त- |
मेगदत्वं न संदेहो ॥ ३ ॥ व्याख्या-जीए० यया मुस्तया दिखंडीकृतैकखंडचूर्णेनेत्यर्थः. नपल. कणात् खदिरविभीतकादिना श्रद्यैव यत्र दिने षष्टाष्टमादिप्रत्याख्यानं तत्रैवेत्यर्थः, जलं तुः पूरणे प्रासुकं कृतं ततस्तया तळातीययाऽन्यया वा मुस्तया, न पुनस्तयैव, तस्या याद्यदिनजलसंबंधेन निबीयीभूतत्वात् , कल्येऽपि द्वितीयदिनेऽपि, अपिशब्दात् तृतीयादिष्वपि दिनेषु प्रासुकमिति शेषः, क्रियते तदा तकालमेकमेव द्रव्यं स्यादित्यत्राप्यर्थे न संदेह इति स्पष्टं. श्ह मुस्ताशब्दसूचिता व
तराद्यापन्नप्रासुकजलव्यवस्थापनविषया विशेषचर्चा बृहट्टीकातोऽवधार्या, नेह प्रतन्यते ग्रंथविस्तरकारणादित्यर्थः ॥ ६३ ॥ ननु सामायिकमहमियदारान् करिष्यामीति यः कृतनिश्चयः स सामायिकं कुतोऽपि व्याप्तिवशादप्रतिलेखितेऽपि मुखपोतिकादौ किं करोति न वेत्यत आह- .
॥ मूलम् ॥ अप्पडिलेहियमुहणं । तगे य सामाश्यं करिङा न ॥ अविहिकए पबित्तं । थोवं तेणं पडिक्कम ॥ ६४ ॥ व्याख्या-अप्प० अनानोगात् कुतोऽपि व्याप्तिवशाहा अप्रतिले. | खितमुखानंतकेन अप्रत्युपेदितमुखवस्त्रिकया, तृतीयास्थाने सप्तमी प्राकृतवशात्, चकारादप्रतिले |
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126