Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
ए
संदेह- कर्कटीत्यजने प्रवृत्तिदोषमेवोत्तरं दृष्टांतेन दृढयितुमाहदीका ॥ मूलम् ॥ जश् वायंगणपमुहंपि । तीमणं सय अचित्तमवि न जई ॥ गिन्ह पवित्तिदो
|सं । सम्मं परिहरियमिबंतो ॥ ६ ॥ व्याख्या-जइ० यदीति संभावने ताक प्रमुखं यत्र तद् द्वं| ताकप्रमुखं, प्रमुखशब्दादाईकमूलकादिग्रहः, अपिशब्दाजीरकहिंग्वादिसंस्कृतत्वेन तस्य उस्त्यजतामाचष्टे, ततो यदि वृताकप्रमुखमपि तीमनं व्यंजनं सदा सर्वकालं अचित्तमपि तत्तबाबयोगात् प्रा. सुकमपि यतिः साधुन गृह्णाति लन्यमानमपि नादत्ते, किं कुर्वन्नित्याह–पवित्तित्ति प्रवृत्तिः स्वस्यापरेषां च तत्र प्रवृत्तिः स च दोषः प्रवृत्तिदोषः, तं सम्यक् त्रिकरणशुध्या परिहर्तुमिबन्निति स्पष्टं, तदा कथं स्फुटकर्कटीं गृह्णातीति वाक्यशेषः, एतेन स्फुटकर्कटीवनिर्दोषमपि ताकादितीमनं प्रवृ. त्तिदोषभयात् श्राघस्यापि वर्ण्यमेवेत्यन्योपदेशेन शापितमित्यर्थः ॥ ६ ॥ ननु चतुर्थ श्व षष्टाष्ट| मादावेकमेव द्रव्यं मुत्कली क्रियते, तद्येन मुस्तादिनैकस्मिन दिने जलं प्रासुकीकृतं द्वितीयेऽपि दि.
ने यदि तेनैव प्रासुकं क्रियते तदा तत् षष्टाष्टमादिप्रत्याख्यानिनः श्रावस्य पातुं कल्पते न वा | इत्यत आह
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126