Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह - योजनादित्यर्थः ॥ ६० ॥ ननु प्रष्टानि विरुह्कानि सच्चित्तानि चित्तानि वा ? यद्यचित्तानि तदापावरुन ती दयति वा न वेत्यत याहटीका
५१
|| मूलम् || - भुग्गाणि विरूढाणिय । हुंति व्यचित्ताणि तह विरुहनियमो || ताण न नक तह फुट्ट - कक्कडी यस न हु साहुत्ति ।। ६९ ।। व्याख्या - भुग्गाणि० शनि वह्निकदिवा पक्कानि विरूढानि तथापि, यपिरत्र दृश्यः, विरुहाणां नियमो नदाणनिषेधरूपो यस्य स विरुहनियमः तानि प्रष्टविरूढानि न नक्षति, प्रष्टानामपि तेषां विरुहकशब्दवाच्यत्वेन नियमभंग हेतुत्वात्, सच्चित्तवती तु प्रवृत्तिदोषनयान्न तदणं करोतीति ननु परिपक्कत्वेनाचित्तानामपि सच्चित्तप्रतिवद्यां स्फुटकर्कटीं श्राको भदायति वान्योपदेशेनोत्तरमाह - तद फुट्टककमी व्यसन साहुति तथा विरुव स्फुटा वलियमैव विहसिता सा चासौ कर्कटी च स्फुटकर्कटी, तामपनीतवीजामपि, अनुस्वारलोपः प्राकृतत्वात् नैवाश्नाति नैव खादति साधुः सुविहितः, ध्यात्मविराधनादिदोषहेतुत्वात्, ततो यदि स्फुटकर्कटी सर्पगरलपाताद्यनेकदोषसंभावनास्थानमिति तां जीवितनिरपेक्षः साधुरपि न जायति, किं पुनर्गृहस्थः ? तस्य तद्विपरीतत्वादिति भावार्थः ॥ ६१ ॥ अथ सर्वस्फुट
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126