Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
टीका
संदेह- अन्ये तु विकृतिरेवेदमिति मन्यते, तदत्र किं तत्वमिति पृष्टे सोदाहरणमुत्तरमाह
॥ मूलम् ॥ दहितरमनस्कित्तो । गोहमचुन्नो य पक्कविगईनं ॥ सिझो लग्ग नियमा । | तहवि दंसणमन विगई ॥ २७ ॥ व्याख्या-दहि० दधितरो दधिसारस्तस्य मध्ये दिप्तो दधितर| मध्यदिप्तो गोधूमचूर्णकणिका, चकारात्पूर्व घृतेन भावितमिति गम्यं, सिघशब्दस्तृतीयपदस्थोऽत्र योज्यते, सिधः सघृतकटाहे पक्कः, शुरू ति पाठे तु शुद्धो ऽव्यांतरेणानुपहत इति, स च दधिवटिकानाम्ना तरवटिकानाम्ना वा प्रसिधः पक्वान्न विकृतिरेव लगति नियमानिश्चयेन, तथा दधिवटिकादीत्यर्थः. विस्पंदनं वह्नितप्तकटाहे विलोड्यमानयोर्दधिगुम्योर्मध्ये घृतमिश्रितकणिकापातेन निप्पन्नः सपादलदादिदेशप्रसिद्यो नदयविशेषः, अतो विकृतिरेव नोत्कृष्ट व्यमित्यर्थः ॥ २० ॥ ननु सामायिकस्थो विद्युदादिना यदा स्पृश्यते यदा च मानुष्या तिरश्या वा संघट्यते तदा किं सामान्येनालोचयेदन्यथा वेत्यत पाह
॥ मूलम् ॥–विज्जूयपईवेणं । फुसिन तं फुसणयं तन हुङा ॥ भिन्नं निनं नारी-मंजारीणं च संघडणं ॥ ५० ॥ व्याख्या-विज्जू० विद्युत् नटकादीनामुपलदाणं, प्रदीपस्तु प्रदीपन- |
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126