Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 50
________________ संदेह - | वार्थः ॥ ९६ ॥ ननु केनाप्युपवासादिप्रत्याख्यानं कृतं, तस्य बालकादिमुखं चुंबतः किं तद्भज्यते न टीका वेति प्रश्ने प्रतिवचनमाद ॥ मूलम् || - गनरुयप्पमुदाणं । वयणं चुंबइ कर्जव्वासाई || तस्स न पच्चरकाणे | भंगो ४८ संभव जुत्ती || १ || व्याख्या - गन० गर्भरूपा मिंनास्ते प्रमुखे यादौ येषां स्त्र्यादीनां ते गर्भरूपप्रमुखास्तेषां वदनं मुखं, उपलक्षणादन्यदपि चुंग्यावयवजातं चुंबति उष्टाभ्यां स्पृशति, कृतान्युपवासादीनि प्रत्याख्यानानि येन स कृतोपवासादिः कश्चित्ततस्तस्य प्रत्याख्यानिनः प्रत्याख्याने त्रिविधादाररूपे चतुर्विधादाररूपे वोपवासाचाम्लान निर्विकृतिकालो चनैकाशनालोचनापूर्वार्धान्यतमे भंग नाशः संवत्येव घटत एव तु रेवकारार्थोऽत्र योज्यः, कथं भंग इत्याह – युक्त्या नत्वागमेन, युक्तिस्त्वियं- स्तन्यतैलादिना बालकस्य, कुंकुमतांबूला दिरसेन स्त्रीणां, मद्यादिना वेश्यानां मुखं प्रायो जावितमेव भवति ततस्तस्मिंश्रयंव्यमाने तदास्वादविशेषः संवेद्यमानः खल्वाहार एवेति युतिगम्यं युक्त्यैव वाच्यं, तमुक्तं - यह वरकाणेयवं । जहा जहा तस्स व्यवगमो होइ ॥ आगमि - यमागमेणं । जुत्तिगम्मं तु जुत्तीए ॥ १ ॥ इत्यर्थः ॥ १ ॥ पत्रके विस्पंदनमुत्कृष्टं द्रव्यं मन्यंते,

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126