Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
४६
संदेह यः-यथा श्रानं नौमं च जलं अवांतराशेषविशेषसहितमेकमेव ऽव्यं, तथा काशब्देन शालि. का | मुझादयः सर्वेऽपि धान्यभेदा गृहीताः, अत्रानेकन्नेदकलितः शालिरेकं द्रव्यं, तन्मुजादिधान्येष्व
प्यनेकनेदभिन्नेष्वेकडव्यता नावनीया. तत्र गोमहिषीखग्ये डिकासंबंधित्वेन नानाविधमपि घृतं तिलसर्पपादिजन्यत्वेनानेकनेदमपि तैलं विचित्राकारोत्पन्नत्वेन सैंधवसौवर्चलादिपंचलवणानि वि. निन्नरूपाण्यप्येतानि नानाविधस्वजात्याश्रितमेकमेव द्रव्यमिति. एवं च द्रव्यविचारे व्यवस्थिते क. श्विदाह-ननु-सचित्तदवविगई-वाहणतंबोलवचकुसुमेसु ॥ वाहणसयणविलेवण । श्बीदिसिन्हाणनत्तेसु ॥ १॥ श्त्यावश्यकचूर्णिप्रामाण्यादिकृति सच्चित्तव्यतिरिक्तमेव भदयवस्तु प्रवचने 5. व्यतया रूढं, प्रत्याख्याने तत्परिमाणकरणस्य नेदेनोक्तत्वात् , तथा च द्रव्यसंख्यानियमनंगनिवारणार्थमारब्धे व्यवस्थांतरे पूगीफलातिदेशेन प्रासुकजलकणादिद्रव्याणामे वैकद्रव्यत्वमतिदेष्टुमुचि तं, न जलकणघृतादीनां निर्विशिष्टानां तत्र केषांचिरसञ्चित्तत्वेन केषांचिदिकृतित्वेन जात्यंतरत्वात् , एतेषां च विविधजात्याश्रितमेकसचित्तत्वमेव, विकृतित्वं च यथासंभवमतिदेष्टुमुचितं, तत्तु नाति| दिष्टमित्यहो चातुर्यमिति चेडुच्यते-स्यादेतदेवं यदि जलादिकं द्रव्यं न स्यात्, अस्ति च तत्त
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126