Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 47
________________ का संदेह- क्षणं, जातिश्च रसाश्च जातिरसास्ततो नानाविधा नानादेशजत्वेन नानाजातीयत्वेन नवपुराणादि- | भेदेन चानेकप्रकाराः, ते च ते जातिरसाश्च नानाविधजातिरसास्तैर्विनिन्नानि मियः किंचिदिशे| षांतरं प्राप्तानीत्यर्थः, किं स्यादित्याह- पूगीफलं पूगीफलनामकमेकं, अवधारणस्येष्टत्वात् एकमेव ४५ | द्रव्यं विज्ञेयं, केत्याह-उपभोगवते द्वितीयगुणवते यावजीविकत्वात्तस्य, नतु दैवसिका त्याख्याने तस्याल्पकालिकत्वात् , तत्कर्ता ह्यधिकतरऽव्यनदाणसंभावनायां प्रत्याख्यानमेव न कुर्यात्, खेलया द्रव्याणि मुत्कलीकुर्यादपीत्यर्थः ॥ १५ ॥ यथा नानारूपाणि पूगान्येकं ऽव्यं तहदन्यान्यपि कानिचिदाह. ॥ मूलम् ।।–एवं जलकणघयतिल्ल । लोणनिन्नाशं विविहजाश्गयं ॥ एगं दत्वं परिगहपमाणवयगहियगणणाए ॥ १६ ॥ व्याख्या-एवं० एवं पूगीफलान्यमि येन जलकणघृततेललवणानि, बुप्तविनक्तिकतात्र प्राकृतत्वात्, विभक्तान्यपि नानाजातिमत्त्वादिना विसदृशान्यपि, थपिरत्र दृश्यः, विविधजातिगतं नानारूपजात्याश्रितमेकं द्रव्यं न व्यक्त्याश्रितं, क ? परिग्रहपरिमाणवतगृहीतगणनायां, न तु ध्येकाशनादि प्रत्याख्याने, तत्र हि व्यत्याश्रितमे वैकं द्रव्यं प्रमाणं, अयमत्राश- |

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126