Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- कटप्यते न वेत्याशंक्याह
॥ मूलम् ॥ जश् गालियं च दहियं । तहावि विगजलं न जं पड ॥ पडिएवि जले तं निधियंमि । विहिए न कप्पश्य ॥ ५३ व्याख्या-ज३० यदि यद्यपि अपिरत्र दृश्यः, गालितं व४३ | समध्येन निष्कासितं, चकारात्पूर्व हस्तेन मथितं दधि तथा विकृतिरेव, एवोऽत्र दृष्टव्यः, नोत्कृष्टं द्र
व्यं द्रव्यांतरेणापहतत्वात्, तत्कियद्यावविकृतिरित्याह-जलं पानीयं तउपलदणात् खमशर्कराजीरकलवणचूर्णादिकं, जमिति यावन्न पतति एकीभावेन तन्मध्ये न परिणमते, यतो द्रव्यांतरेणापह| तैव विकृतिरुत्कृष्टं द्रव्यं नवति, नान्यथा, किंतु पमियत्ति पतितेऽपि जले तद्दधि लब्धघोलसंझं नि: विकृतिके विहिते न कल्पते, चशब्दात कदाचिदिकृष्टतपोनिर्वाहहेतुत्वाद् घोलः कल्पते न तु म थितमित्यर्थः ॥ ५३ ॥ ननु यथा दध्नः परिणतेन केवलेनापि जलेन विकृतिभावोऽपयाति तथा गु: डस्याप्यपयास्यते श्यत पाह
॥ मूलम् ॥ जश् मंमियाजोगो । पायक कोवि हो गुडचुन्नो ॥ नवरश् सोवि नियमा । गुमविगई होश् श्राणुवढ्या ॥ २४ ॥ व्याख्या-ज२० यदीति संभावनायां मंडिका अशोक
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126