Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- दोऽपीत्यर्थः. अथवापिशब्दो वर्णरसनेदतोऽपीत्यत्र योज्यते. ततो वर्णरसचेदतोऽपि द्रव्यभेदः स
मयमतः, वर्णीतरादीनामपि भावरूपत्वेन द्रव्यभेदकत्वात्. वास्तां द्रव्यक्षेत्रकालभावनेदतो द्रव्यभेद |
श्त्यपेरर्थः. अत एव निशीथनाष्यचूर्योरुक्तं, यथा-सीतेतरफासुयं चनहा । दवे संसध्मोसगं ४१ | खित्ते ॥ काले पोरसिपरन् । वन्नाईपरिणयं भावे ॥१॥ जं सीनंदगं फासुयं तं चनविहं दवन | खित्तन काल नाव य, तब दवन जं गोरससंसढे भायणे बूढं सीतोदगं तेण गोरसेण परि
णामियं दवन फासुन १ खित्तन कूववलयादिसु यिं महुरं लवणेण मीसिकार लवणं वा महुरेणं, कालन जे इंधणे बूढे पहरमित्तणं फासुयं हवश ३, नावन जं वन्नगंधरसफरिसविप्परिणयंत नावन फासुयमिति. तत्र युगपदर्णादीनां भेदात् शीघं द्रव्यनेदः, यथाध्वश्रावणादिपाते जल | स्य एकस्य तु भेदे चिरेण यथा चंदनपाते जलस्य, ततश्च परिणामकभेदाद् ऽव्यभेदे व्यवस्थिते यत्प्रातरुष्णं दीरनीरादि पीतं यच्च कूरदाब्यादि भुक्तं तदेव कालांतरे शीतीभूतं ऽव्यांतरं न स्यात्, अत एव च स्त्यानगोघृतादीनामुष्णीकृतन्नोजनेऽपि न निन्नद्रव्यतेति नावः ॥ २०॥ अथ निन्नभिन्नऽव्यभावितं जलं एकत्र घटादौ दिप्तं एकद्रव्यं बहूनि वेत्यत आह
Loading... Page Navigation 1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126