Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 49
________________ संदेह- था, तथाहि-जलकणघृतादिकं द्रव्यं भदयत्वादद्रव्यमेव यथा पूगीफल मित्यन्वये यद् द्रव्यं न न वति तद् भक्ष्यमपि न भवति, यथा मरुमरीचिकेति व्यतिरेकः, नदयं चेदं तस्माद् द्रव्यमेव, यदि पुनः सच्चित्तत्वाऊलादिकं विकृतित्वाद् घृतादिकं द्रव्यं न स्यात्तदाशनत्वादोदनादि, पानत्वात्सौवी. रादि, खादिमत्वाद् डादादि, स्वादिमत्वात्पूगाद्यपि द्रव्यं न स्यात्, तथा च प्रचुरैरप्येतैर्नदितैर्न द्र. व्यसंख्यानियमनंगः, तथा च दनादीनां चतुर्णामप्यशनत्वादिरूपत्वेऽपि ऽव्यत्वे नणनाऊलादीनामवशिष्टानां सञ्चित्तत्वविकृतित्वेऽपि ऽव्यत्वातिदेशः संगत एव. किं च बहुविधान्यपि नागवल्ली. दलान्येकं सच्चित्तं, तथा गोमहिष्यादिसंबंधीन्यनेकानि दुग्धानि दधीनि घृतानि च तथान्यान्यपि तिलसर्षपादितैलानि तत्तकात्याश्रितैका विकृतिस्त्यिस्यार्थस्य प्रतिदिनप्रत्याख्याने सिघ्त्वान्नानातिदेशाधिकारः अपि चेह श्राघा ह्यनेकरूपा नवंति, ततो यदा कश्चिद् द्रव्यसंख्यायामेव विकृतिसचित्ते गणयेत् तदा यथा द्रव्यनियमग्नंगो न स्यादिति द्रव्यमध्येऽपि तणनमुचितमेव. अथवा व तराद्यभावेऽपि कुतोऽपि हेतोरचित्तीनूतानां जलकणादीनामविकृतीतयोश्च घृततैलयोर्मार्गादिकारणवशाअपनोग उपस्थिते यावजीविकव्रतपालनार्थमेकद्रव्यतान्निहितेति न कश्चिद्दोष इति भाः |

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126