Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ संदेह- कृत्यादिकं कुरुते तत्किमित्यत आह–प्रविशत्यालोचनायास्तपसि, नपलदणात्कट्याणकााद्दिश्य | कृतमपि तत्र प्रविशति, अर्हन्मनश्चिंतितमेव प्रमाणमित्यर्थः. अत्र यउक्तं पंचसु तिहीसुत्ति तत्राष्टमीचतुर्दश्यौ तावदागमोक्ते पर्वतिथी, द्वितीयापंचम्येकादश्यस्तु बागमे नोक्तास्तत् कथमत्र ता गृहीताः? नच्यते-बहुश्रुताचीर्णत्वात्तथा चागमिकव बहुमाननीयाः, बहुमन्यते गीतार्थाचीर्ण सर्वे ध्वपि धर्मगनेषु, यथा-आरेण यऊरकिय । कालाणुन्ना य नबि अजाणं ॥ पवावणपयमारोवणं च पबित्तदाणं च ॥ १॥ तत आसु पंचसु तिथिषु कृतं शुन्नानुष्टानं बहुफलं स्यादित्यर्थः ।। ॥४४ ॥ अतिप्रसंगनिषेधार्थमाह ॥ मूलम् ॥-जश् तं तिढिभणियतवं । अन्ननदिणे करिङ विहिसको ॥ अह न कुण जो सो गुरु । तवोवि जं तिहितवे पड॥ ४५ ॥ व्याख्या-ज२० यदि परं तत्तिथिभणितं तपो. ऽन्यत्र द्वितीये दिने कुर्याद् विधिसऊस्तदैव महत्तपः कृतमालोचनायां प्रविशति नान्यथेति भावः. अत्र व्यतिरेकमाह-अथ यदि द्वितीये दिने यः कश्चिहिधिमंदोऽभिगृहीततिथितपो न करोति त| स्येत्यध्याहारः, तस्य सो गुरु तवत्ति तजुर्वपि तपः, पुंस्त्वं प्राकृतत्वात्, यद्यस्मात्तिथितपसि पतति, |

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126