Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह का वारान् वीन चतुरो वा, वाशब्दोऽत्र गम्यः स्पृष्टः संघट्टितः तो तदा बहुस्पृष्ट प्यालोचयेत्, सामान्येन गुर्वग्रे प्रकाशयेदित्यर्थः ॥ ४१ ॥ अत्रैवालोचने विशेषविधिमादटीका
३३
|| मूलम् ॥ - ज कहवि होइ दरको । ता जावश्याणि हुंति फुसणाणि । तावश्याणि ग णिका । प्रश्सुको जो बहुं जइ ॥ ४२ ॥ व्याख्या -- ज० यदि कोऽपि भवति ददः सचेत - नः, ता तदा यावत्कानि यत्संख्यानि जवंति स्पर्शनानि तावत्कानि तावंति गणयेत् गणनां नयेत्, संख्याग्रं नीत्वा गुरोर निवेदयेदिति नावः प्रतिमुग्धो जिह्यो विस्मरणशीलो वा यो जव क्रियात्र गम्या, यत्तदोर्नित्या निसंबंधात्स इत्यत्र ज्ञेयं, स एव बहुं भएति बहुस्पृष्टोऽहमित्यालोचयति, नान्यः पन्यस्य ह्येवमालोचने शुरभाव एव निरादरत्वादिति ननु चंद्रोज्ज्वलायां रात्रौ सामास्थिस्य विद्यादिना स्पर्शनं स्यान्न वा ? उच्यते- चंद्रोद्योतो न जवति प्रदेशे स्पर्शनकं नवति, चांडेण तेजसा तस्यानिद्भुतत्वात् तत्रापि चंद्र प्रजा निर्व्याप्त एव शरीरमागे पटावृत श् तन्न भवति, ततोऽत्र तु वत्येव, तथा सूर्यकिरणाः प्रकृतिप्रखरा इति तत्प्रद्योतेनापि स्पर्शनकं न नवतीति वृद्धसंप्रदाय इत्यर्थः ॥ ४२ ॥ ननु नित्याभिग्रहपूर्व गुण्यमानेन स्वाध्यायेन किमालोच
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126