Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 33
________________ संदेह- तरो निर्विकृतिकादिकः स नियमानिश्चयेन कर्तव्यः, किं न क्रियते ? एकस्यामेव तिथौ तु चतुर्द । शीत्वाचतुर्थस्य चतुर्मासकत्वात् षष्टस्य च प्राप्तौ षष्टमेव, यद्यस्मात्कारणानिर्विकृतिकं, इति पूरणे, एकाशनाद्गुरुत्वं, अत्राह-ननु कथं निर्विकृतिकस्यैकाशनाद्गुरुत्वं ? यत आगमे-निविश्यं पुरमद्वं । गभत्तं अंबिलं चनजं च ॥ बठं च यमं चिय । कमेण पबित्त गुरुयाति ॥१॥ यथोत्तरं दिगुणहिगुणत्वं चैषां, एवं धान्यां निर्विकृतिकाभ्यां पुरिमाध, दान्यां पुरिमार्धाभ्यां त्वेकाशनं, हा. ज्यां चैतान्यामाचाम्लं, तद्वयेन तु चतुर्थमिति, तथा विशोपकमानेनापी गुरुत्वं यथा निर्विक तिकस्य सपाद एको विशोपको मानं, स च षोमशनिर्गुणितो विंशतिर्विशोपका नवंति. इति षो. डशभिनिर्विकृतिन्निरुपवासः, तथा पुरिमार्धमानं साधौ हौ विशोपको शति तैरष्टनिरुपवासः, एकाशनस्य विशोपकाः पंच, ततस्तैश्चतुर्निरुपवासः, आचाग्लस्य तु ते दश, ततस्ताभ्यां घाभ्यामुपवासः, जपवासस्तु विंशतिर्विशोपकाः, तथा चाहुः-मोणं कमेण निविय । पुरिमेगासणनिरुखमणाणं ॥ पाय जुश्क १ मुअढे २ । पण ५ दस १० वीसा २० तह विसोया ॥१॥ इति. एवं च प्रका रहयेनाप्येकाशनानिर्विकृतिकं लध्वेव, तत्कस्माच्यते एकाशनान्निर्विकृतिकं महदिति ? पत्राचार्यः |

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126