Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ ટી १७ संदेश गेण एगेण जं गहियं ॥ २२ ॥ व्याख्या-एसो किर० एष किलेति सत्ये संदेहो जायते केषा मपि सुविहितविरहितदेशवासिनां, नान्येषां, अत्राईन्मते नव्यानां नाविनद्राणां तमेवाह-यत्परिग्रहपरिमाणं, परिग्रहो नवविधो धनधान्यादिस्तस्य परिमाणमियत्ताकरणं तत्, नपलदाणाद् द्वादशवतानिग्रहग्रहणं च, एकेन केनाप्यनिर्दिष्टनामकेन गृहीतं गुरुसमीपे विधिना प्रतिपनं. ॥२५॥ ॥ मूलम् ॥-तं अन्नोवि हु भयो । घित्तूणं पालए पयत्तेण ॥ जश् ता जुत्तं किमजुत्तमितत्थुत्तरं एयं ॥ २३ ॥ व्याख्या-तं धन्नोवीत्यादि, तत्परिग्रहपरिमाणं अन्योऽपि हुः पूरणे, न व्यो धर्मप्रियो गृहीतं प्रयत्नेन यदि पालयति ता तदा युक्तं विहितं किमयुक्तं विहितं ? अत्र धर्मविचारे, अथोत्तरदाने प्रस्तावनामाह-तत्र संशये उत्तरं प्रतिवचनमेतद्भणिष्यामीति ॥२३॥तदेवाह ॥ मूलम् ॥ नवनीरू संविग्गो । सुगुरूणं दंसणम्मि असमबो ॥ ता तं पवऊिऊणं । पाल बाराहगो सोवि ॥ २४ ॥ व्याख्या-नवन्नीरू० भवनीरुः संसारवासनिर्विष्णः संविमः कृतमोदाभिलाषः सुगुरूणां सुविहिताचार्याणां दर्शनेऽसमर्थस्तादृग्संपत्तिमार्गदौःस्थ्यादिकारणैरशक्तः य. दि स्यादिति वाक्यशेषः, ता तदा तत्परिग्रहपरिमाणं प्रपद्य अात्मसादिकमंगीकृत्य पालयति याव. )

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126