Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ संदेह द्वाणं सो पुण निसिखो ॥ ३३ ॥ व्याख्या-जो पुण. यः पुनः कारणजाते झानादिकार्यप्रकारे जत्पन्ने सति वागादिको वाचिकादिर्नमस्कारः क्रियते पार्श्वस्थादीन प्रतीति शेषः, साहूणंति तृतीयास्थाने षष्टी, ततः साधुनिः क्रियते इत्यत्रापि योज्यते, न श्राद्धैः, एतत्सादादेव सहाणंति श्रा छानां स पुनर्निषिको विशिष्टागमावष्टंभरहितत्वात्तेषां, उक्तं च-वंदणपूयणसकारणा। सवं न कप्पए का ॥ लोगुत्तमलिंगीणवि । केसिं चेवं जन नणियं ॥ १॥ इत्यर्थः ॥ ३३ ॥ ननु वि. शिष्टश्रावकाः श्रावकाणां पुरः किंचित्प्रकरणजातं विचारयंति तशुक्तमिति प्रबति ॥ मूलम् ॥-पोसहियसावगाणं । पोसहसाला सावगा बहुगा ।। गंतुं पगरणजायं । किं. लिवियारंति तं जुत्तं ॥ ३४ ॥ व्याख्या-पोसहिय० पौषधं पर्वानुष्टानं, तेन चरंतीति पौषधिकास्ते च ते श्रावकाश्च पौषधिकश्रावकास्तेषां श्रावकाणां संबंधिन्यां पौषधशालायां बहवः श्रावका गत्वा प्रकरणजातं संग्रहणीक्षेत्रसमासादिकं किमपि विचारयति तयुक्तमिति पूजा ॥३या तत्रोत्तरं नण्यते ॥ मूलम् ॥–केण य गीयरगुरुं । बाराहंतेण पगरणं किंपि ॥ सुषु सुयं नायविय । तस्सबं कहर सेसाणं ॥ ३५ ॥ व्याख्या-केण केनचिन्मतिमता पौषधिकेन तदन्येन वा गीता. )

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126