Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह पेरर्थः. तथा चाह-किं पुनः किमत्र वक्तव्यं ! यः श्राधः अबलो विशिष्टावष्टंनरहितः स तु सुत
| रां विपर्यासं यातीत्यर्थः. अबलत्वे हेतुगर्न विशेषणमाह-जीवाद्यनभिझस्तथाविधागमपरिचयाजा
वाङीवादिनवतत्वार्थविचारजड इत्यर्थः ॥ ३० ॥ ननु यदि द्रव्यलिंगिनां देशनापि श्रुतानर्थहेतु| स्तर्हि माश्रावि, परं ते यदा मार्गादौ मिलंति तदा तेषां वंदनं क्रियते न वेति पृनामुत्तरस्थानं चाह
॥ मूलम् ॥–कीर नवत्ति जं दव-लिंगिणो वंदणं मं पुढं ॥ तळेयं पच्चुत्तरं । लिहियं आवस्सयासु ॥ ३१ ।। व्याख्या-कीर नवत्ति० इदं वंदनं छोनावंदनं हादशावर्तवंदनं वा द्र| व्यलिंगिनः क्रियते न वेति यत्पृष्टं तत्र प्रश्ने एतद्ददयमाणं प्रत्युत्तरं, विभक्तिलोपः प्राकृतत्वात् , लिखितं दत्तमित्यर्थः, श्रावश्यकादिषु आवश्यकप्रमुखागमेषु, तथाहि-सन्नो पासबो । होश् कुसी
लो तहेव संसत्तो ॥ अहउँदो वियाएए । अवंदणिका जिणमयंमि ॥ १॥ नम्मग्गदेसणाए । | चरणं नासंति जिणवरिंदाणं ॥ वावन्नदंसणा खबु । न हु लाना तारिसा दहुं ॥२॥ व्यापन्नद
र्शना विनष्टसम्यग्दर्शनास्तादृशा दृष्टुमपि न लन्या न कल्पंत श्यर्थः, श्त्यावश्यके, तहा-कुसीलोसन्नपासबे । सबंदे सबले तहा ॥ दिठीएवि श्मे पंच । गोयमा न निरिकए ॥१॥ जे य )
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126