Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह- कुलजैश्चांमालकूप श्व ॥ ४ ॥ इति. अतो ब्रष्टचारित्रिणामंतिके श्रमणोपासकानां निजबालका |
| अपि पाठयितुं न युक्ता इति परमार्थः ॥ २५ ॥ इदानीं सूत्रकार उक्तार्थसंवाददर्शनार्थ पूर्वाचार्यसंमतिमाह-जणितं च श्रीहरिनसरिनिर्यथा
॥ मूलम् ॥–शहरा प्रवेश कन्ने । तस्सवणामिबम साहूवि ॥ अवलो जो किमु सहो । जीवाजीवाश् अणभिन्नो ॥ ३० ॥ व्याख्या-शहरा० इतरया यदि यथाबंदोपाश्रयमनन्यगत्या ग. तः सन् साधुस्तधर्मकथाविघातार्थ प्रयुक्ता अन्ये नपाया निष्टिताः स्युस्तदा स्थगयति हस्तांगुल्यादिना पिधत्ते की, न तु प्रथमत एव, पूर्व तु वाक्पाटवशक्तौ सत्यां तत्कथां शृण्वन् व्याघातं करोति, यथा नेदमेवं भवति, अथैवं तत्प्रतिघातं कर्तुमशक्तस्ततो ध्यानं करोति, तथापि स धर्मकथातो न निवर्तते, ततः प्रौढस्वरेण स्वाध्यायं विधत्ते, यदि तथापि न तिष्टति तदा कर्णौ स्थगयति, अथवा सुप्तः सन् घोरणां करोति महताशब्देन, सोऽपि निर्विणः सन्नुपसंहरति धर्मकथामिति त. कथाव्याघातार्थमेवमसौ करोतीत्यत पाह-तस्सवणत्ति तस्य यथाबंदवचनस्य श्रवणं तच्चूवणं, तस्मान्मिथ्यात्वान्यमतिसाधुरपि सम्यगुक्तिचर्चाचतुरो मुनिरपि विपरिणमति, किं पुनः श्रावक श्त्य- |
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126