Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 24
________________ संदेह- णितस्य साधुश्रावकादिक्रियमाणानुष्टानालंबनीनृतस्य स्थापनाचार्यस्य पुरोऽग्रे श्राधश्राधिकानां सं. | भीका | मिलितानां न कल्पत इति योगः, भिन्नकाले तु कल्पत एव. तथाहि-श्रावकेषु वंदनाद्यनुष्टानं | कर्तुं प्रवृत्तेषु तन्मध्यस्थाः श्राविकाः, श्राविकासु च तथा कर्तु प्रवृत्तासु श्रावकाश्च मंडलीस्था न कुवैतीति, अयमभिप्रायो यथा गुरोरग्रत एकं श्राई पुरस्कृत्य तत्पृष्टलमाः श्राधिकाश्च मिलिता वंदनकादि कुर्वति, तथा गुर्वनावे पौषधशालायामन्यत्र वा मिलित्वैकस्यैव स्थापनाचार्यस्याग्रे सहैव न कुवैति, बहुदोषसंन्नावनया वृछानामसंमतत्वादित्यर्थः ॥ २७ ॥ जिनधर्मो हि श्रूयमाणः परमपदहेतुरतोऽसौ यादृशे तादृशे व्याख्यातरि श्रोतव्य एव, किममेध्यान गृह्यते कांचनमिति कस्यापि मतमाकर्ण्य संदिहानः पृबति ॥ मूलम् ॥ जस्सुत्तन्नासगाणं । चेहरवासिदत्वलिंगीणं ॥ जुत्तं किर सावयसावि-याण वखाणसवणं च ॥ २० ॥ व्याख्या-नस्सुत्त नसूत्रनाषकाणां सिघांतविरुष्वादिनां चैत्यगृह. वासिद्रव्यलिंगिनां, चैत्यगृहवासिनो मठपतयः, उपलदाणत्वादचैत्यगृहवासिनश्च, ते च ते द्रव्यलिं- । | गिनश्च लिंगमात्रोपजीविनः, तेषां सत्कं किं युक्तं श्रावकश्राविकाणां व्याख्यानश्रवणमिति पृबासः |

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126