Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
१७
संदेह न । सुष्ट्यरं दंसणं गहेयत्वं ॥ सितंति चरणरहिया । दसणरहिया न सितंति ॥ ४ ॥ इति गा.
| थार्थः ॥ २०॥ ननु यद्येवमशुनविपाकः संशयस्तार्ह सर्वोऽपि यथाशिदितानुष्टानं तत्वबुध्या करो
तु, किमन्यचर्चया? तस्याः संशयहेतुत्वात् , संशयस्य च मिथ्यात्वजनकत्वात् , यदि वा ह्यसौ कथं चित्परिणामरमणीयस्तथापि चैत्यनिर्मापणादिद्रव्यस्तवविषयो नवतु, स हि पम्जीवनिकायवधाविनानावादसौ कदाचिङिनोक्तविधिविरहितो विधीयमानो मानद्भवभ्रमणहेतुरिति व्यस्तवसंशयः कि. यता, न तु सर्वसावधव्यापारवर्जनात्मके षमावश्यके, तछि एकांततो ज्ञानसंयमनियारूपत्वादिशिष्टनिर्जराकरणमित्येवं यो मन्येत तदने विचित्रमताभिप्रायाध्यारूढे षमावश्यकेऽपि सम्यक् तत्परीदांगचूतसंशयकारिणः समुपद्व्हयन्नाह
॥ मूलम् ॥–ता ते नवा जेसिं । हो षमावस्सएवि श्यबुद्धी ॥ कह सिईते वुत्तं । नवसिवउहसुहकरं एयं ॥ २१ ॥ व्याख्या-ताते. हावश्यकं द्विधा द्रव्यावश्यकं भावावश्यकं च, य.
उक्तमनुयोगद्दारे-श्रावस्सयं विहं दवन भावन य, तब दवन जं सुत्तासुत्तीए अणुवनत्तो | करेश, एयं दवावस्सयं, नावावस्सयं पुण जं समणो वा समणी वा सावगो वा साविगा वा तच्चि. )
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126