Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
टीका
संदेह ॥ मूलम् ॥-संसश्यमिह चन । निस्संदेहाण हो सम्मत्तं ॥ जुगपवरागमगुरुलिहिय-व
| यणदंसणसुहितो ॥ २० ॥ व्याख्या-संसश्य इह एतेषु मिथ्यात्वप्रकारेषु सांशयिकं चतुर्थ मि
थ्यात्वं नवतीति योगः, संशयापगमे गुणमाह-निस्संदेहाणं तु हो। सम्मत्तं । जुगपवरागमगुरु| लिहिय–वयणदंसणसुहितो ॥ निस्संदेहानां निश्चितार्थाधिगमे नमसंशयानां भवति सम्यक्त्वं तत्वार्थश्रधान, कान्यामित्याह-युगप्रवरागमगुरुलिखितवचनदर्शनश्रुतियां, युगं वर्तमानकालस्तत्रप्रवरः शेषजनापेदयोत्कृष्टो बहुत्वादागमो येषां ते युगप्रवरागमास्ते च ते गुरवश्व युगप्रवरा गमगुखस्तैलिखितानि स्वस्वग्रंथेषूपन्यस्तानि तानि च तानि वचनानि च तत्तत्संदेहापकारकवाक्यानि युगप्रवरागमगुरुलिखितवचनानि तेषां दर्शनं दृष्ट्या निरीक्षणं श्रुतिः श्रवणान्यामाकर्णनं ताभ्यामिति. एतच्चातीवलनं महोपकारि च. तथा चोक्तं सुलहो विमाणवासो । एगबत्ता य मेश्णी सुलहा ॥ उचहो पुण जीवाणं । जिणिंदवरसासणे बोही ॥१॥ मिबत्तमहामोहं-धयारमूढाण व जीवाणं ॥ पुनेहिं कहवि जायश् । दुलहो सम्मत्तपरिणामो ॥२॥ सम्मदिठी जीवा । विमाणवऊं न बंधए आलं ॥ जशविन सम्मत्तऊढो। अहव न बकानन पुचि ॥ ३ ॥ भठेण चरित्ता
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126