Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text ________________
संदेह | र्लक्षं तस्मात् कृतसुकृतानां कृतमनुष्टितं सुकृतं धर्मो यैस्ते तथा तेषामेवकारोऽध्याहार्यः सुगुरूणां दटीका र्शन मेलापकः स्फुटं प्रकटं नवति व्यस्यार्थस्य समर्थनार्थ व्यतिरेकदृष्टांतमाचष्टे – कत्तोत्ति कुतो न कुतश्चिदित्यर्थः, निःपुष्पानां नाग्यहीनानां गृहे कल्पडुमोत्पत्तिः, तद्गृहकल्प डुमोत्पादतुल्यं सुगुरुदर्शनमतनाग्यवतामेव भवतीति भावार्थः ॥ १६ ॥ ननु यदमीषां सुगुरुदर्शनं कथमपि ननएवेत्याशंक्याद
१४
॥ मूलम् ॥ भवावि के नियकम्म – पय डपडिकूलया संन्या || जब सुसाहुविहारो । संभव न सिद्धिसुरककरो || ११ || व्याख्या - नवावि० भव्या अपि न केवलमनव्याः, केचिन्निकर्म प्रकृतिप्रतिकूलतया व्यात्मीयोग्रकर्मा वैषम्येण तत्रेत्यध्याहार्य, यत्तदोर्नित्यानि संबंधात्, तत्र प्रांतप्राये देशे संद्धता लब्धजन्मानोऽभवन् यत्र सुसाधुविहारः सुविहितसाध्वागमो न संभवति संयमाद्युपघातहेतुत्वान्न घटते सिद्धिसौख्यकर इति स्पष्टं ॥ १७ ॥ यथ सुगुरूणामसंगमे नव्यानां यत् स्यात्तदाह
॥ मूलम् ॥ - पवि हु तेसिं । सहम्मपसादज्जुयमाणं || सुगुरुणमदंसणन | संदेह
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126