Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ १५ संदेह सयाणि जायंति ॥ १७ ॥ व्याख्या–पय० प्रकृत्यैव स्वभावेनैव, अपिरेवार्थे, न तु परनियोगेन, हुर्निश्चये, तेषां नव्यानां सर्मसाधनोद्यतमनसां सम्यग्धर्मानुष्टानसाधनसावधानमानसानां सुगुरूणामदर्शनतः संदेहशतानि जायंत इति स्पष्टं ॥ १७ ॥ ततः किं कार्यमित्यत आह ॥ मूलम् ॥ ते संदेहा सत्वे । गुरुणो विहरति जब गीयबा ॥ गंतुं पुध्वा तब । श्हरहा होश मिबत्तं ॥ १५ ॥ व्याख्या-ते संदेहा. ते परस्परविरुधसामाचारीदर्शनश्रवणसमुद्भूताः संदेहाः सर्वे समस्ता गुरखो यथावस्थितार्थप्रकाशका यत्र देशे विहरंति गीतार्थास्तत्र गत्वा पृष्टव्याः, यथा भगवनेषु संशयपदेषु किं तत्वमिति, गुरवश्व पृलानंतरमतीवहृष्टाः पृष्टार्थमतिस्पष्टमसंदिग्धमुः दाहरंति, ननु यदि न पृच्ज्यंते तदा किं स्यादित्याह-श्हरहेत्ति इतरथा यदि न पृच्ज्यंते तदा सम्यगुत्तरालाने सति नवति मिथ्यात्वं, ते हि संदेहा लब्धप्रसराः संतो मिथ्यात्वरूपतां यांतीति गाथार्थः ॥ १० ॥ अथ याभिग्गहियं १ अणनि-ग्गहियं २ तह अभिन्ननिवेसियं चेव ३॥ सं. सश्य ४ मणानोगं ५ । मिबत्तं पंचहा चेव ॥१॥ इति पंचनेदमिथ्यात्वे किं नामकं कतिमं च | मिथ्यात्वं भवतीत्यत बाढ

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126